A 552-8 Kātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 552/8
Title: Kātantra
Dimensions: 19.6 x 6 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/679
Remarks:


Reel No. A 552-8

Inventory No.: 30861

Reel No.: A 552/8

Title Kātantravyākhyā

Subject Vyākaraṇa

Language Sanskrit

Reference

Manuscript Details

Script Newari

Materialpaper

State incomplete

Size 19.6 x 6.0 cm

Folios 11

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

King

Place of Deposit NAK

Accession No. 1/679

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

devadevaṃ praṇamyādau sarvvavarṇanaṃ |

kātantrasya pravakṣyāmi vyākhyānaṃ sārvvavarmmikaṃ ||

siddho varṇṇasamāmnāyaḥ || akārādyakṣaraḥ pāṭhakramaḥ || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ || ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa pha ba bha ma ya ra la va śa ṣa sa ha kṣa tra jña || paripāṭhi || 1 || tatra caturddaśādau svarāḥ || svarasaṃjñā || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au || saṃjñī || 2 || (fol. 1r1–5)

End

dvir bhāvaṃ svaraparaśchakāraṃ || svarāt parācchakāro hi svaram āpadyate || vṛkṣac chāyā || vṛkṣacchāyā || it cati || icchati || (fol. 11r6–v2)

Colophon

iti sandhau pañcamaḥ padaḥ samāptaḥ || || samāptoyaṃ svastyamataḥ savṛttir pañcasandhiḥ || śrī 3 kṛṣṇāya namo namaḥ || śrī 3 vāsudevāya namo namaḥ || śrī 3 govindāya namo naḥ (!) || 1 || ❖ praparāya samatve vanir ddvarabhivyadhisūdati nipratiparyyaṃ prayataḥ ūpa āṅ iti viṃśati reṣa sakhe upasarggavidhiḥ kathitaḥ kavinā || (fol. 11v2–5)

Microfilm Details

Reel No.:A 552/8

Date of Filming 25-04-1973

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-07-2009

Bibliography